B 358-13 Anantabhaṭṭīprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 358/13
Title: Anantabhaṭṭīprayoga
Dimensions: 22.4 x 9.4 cm x 163 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5935
Remarks:
Reel No. B 358-13 Inventory No. 2888
Title Anantabhaṭṭīprayoga
Author Ananta Bhaṭṭa
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.4 x 9.4 cm
Folios 163
Lines per Folio 10
Foliation figures in upper left-hand and lower right-hand margin of the verso, sometimes foliation appears in lower right-hand margins only
Place of Deposit NAK
Accession No. 5/5935
Manuscript Features
MS restored in different hands.
daivajñakulasaṃbhūtaśrīkṛṣṇākhya dvijanmanaḥ |
prayogo nantabhaṭtākhyo vidyate va(‥)cāmayam | 1 |
devakartavyatā |
kaṃḍanī peṣaṇī cullī udakuṃbhī ca mārjanī |
paasu nāgṛhasthasya tābhiḥ svargaṃ na vindati ||
taddoṣaparihārāya vaiśvadevaṃ samācaret ||
...
Two exposures of fols. 1v1–2r, 3v–4r, 89v–90r,
Excerpts
Beginning
śrīgaṇeśāya namaḥ |
atha svastivācanaṃ || tadyatra kartavyaṃ taducyate ||
vyāsaḥ
saṃpūjya gandhamālyādyair brāhmaṇān svasti vācayet ||
dharmakarmaṇi māṅgalye saṅgrāme ⟨t⟩bhūtadarśane ||
gṛhyapariśiṣte ||
atha svastivācanam ṛddhipūrtteṣu || ṛddhi[r] vivāhāṃtā apatyasaṃskārāḥ pratiṣṭhodyāpane pūrttaṃ tatkarmaṇaś cādyaṃ tayoḥ kuryād iti ||
āśvalāyanasmṛtiḥ ||
vaidike tāntrike cādau tataḥ puṇyāha īṣyate || (fol. 1v1–4)
End
piṃḍapitṛyajñalopaprāyaścittārthaṃ saptahotāraṃ saṅgrahaṃ hoṣyāmi | juhvāṃ caturgṛhītam ājyaṃ gṛhītvā | mahāhavir hotā | satyahavir adhvaryuḥ | acyutapājā agnī (‥su) || acyutamanā upayaktā anādhṛṣyaś cā pratidhṛṣyaś ca yajñasyābhigadau | apāsya udgāta || vācaspate hṛdvidhe nāman || vidhema te nāma | vidhe stvam asmākaṃ nāma | vācaspatiḥ somam apāt || mā daivyas taṃ tu ścedimā manuṣyaḥ | namo dive | namaḥ pṛthivyai svāhā | vācaspataye brahmaṇa idaṃ na mama || || ❁ || || (fol. 162v8–163r3)
Colophon
iti śrīmad yajñopavītābhidhāna śrīviśvanāthasūnunā dīkṣitātaṃtena sarvopakārāya samaṃtrakaviracite prayogaratne prāyaścittāṃtānaṃtabhaṭṭīprayogaḥ samāptaḥ || śrīlakṣmīnṛsiṃhāya namaḥ || śrīrāma || śrīgajānanārpaṇam astu || śakeṃ 1665 rudhorodgārī nāma samvatsare nabhasya sitetara bhaumāṣṭamyāṃ mahokṣa ity upanāmaka bālaṃbhaṭṭātmaja rāghavenedaṃ pustakaṃ samāpitaṃ || śrīyogeśvaryai namaḥ ||
adṛṣṭadoṣān mativibhramād vā
yat kiñcid ūnaṃ likhitaṃ mayātra ||
tatsarvam āryaiḥ pariśodhanīyaṃ
kopaṃ na kuryuḥ khalu lekhanasya | 1 ||
prāg udīcyāṃ gatā rekhās caturviṃśatisaṃkhyākāḥ ||
...
pīṭhakoṇān paṃcakoṣṭhā śvetavarṇena cetasā || (fol. 163r3–11)
Microfilm Details
Reel No. B 358/13
Date of Filming 26-10-1972
Exposures 169
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 07-07-2009
Bibliography