B 358-13 Anantabhaṭṭīprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 358/13
Title: Anantabhaṭṭīprayoga
Dimensions: 22.4 x 9.4 cm x 163 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5935
Remarks:


Reel No. B 358-13 Inventory No. 2888

Title Anantabhaṭṭīprayoga

Author Ananta Bhaṭṭa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.4 x 9.4 cm

Folios 163

Lines per Folio 10

Foliation figures in upper left-hand and lower right-hand margin of the verso, sometimes foliation appears in lower right-hand margins only

Place of Deposit NAK

Accession No. 5/5935

Manuscript Features

MS restored in different hands.

daivajñakulasaṃbhūtaśrīkṛṣṇākhya dvijanmanaḥ |

prayogo nantabhaṭtākhyo vidyate va(‥)cāmayam | 1 |

devakartavyatā |

kaṃḍanī peṣaṇī cullī udakuṃbhī ca mārjanī |

paasu nāgṛhasthasya tābhiḥ svargaṃ na vindati ||

taddoṣaparihārāya vaiśvadevaṃ samācaret ||

...

Two exposures of fols. 1v1–2r, 3v–4r, 89v–90r,

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

atha svastivācanaṃ || tadyatra kartavyaṃ taducyate ||

vyāsaḥ

saṃpūjya gandhamālyādyair brāhmaṇān svasti vācayet ||

dharmakarmaṇi māṅgalye saṅgrāme ⟨t⟩bhūtadarśane ||

gṛhyapariśiṣte ||

atha svastivācanam ṛddhipūrtteṣu || ṛddhi[r] vivāhāṃtā apatyasaṃskārāḥ pratiṣṭhodyāpane pūrttaṃ tatkarmaṇaś cādyaṃ tayoḥ kuryād iti ||

āśvalāyanasmṛtiḥ ||

vaidike tāntrike cādau tataḥ puṇyāha īṣyate || (fol. 1v1–4)

End

piṃḍapitṛyajñalopaprāyaścittārthaṃ saptahotāraṃ saṅgrahaṃ hoṣyāmi | juhvāṃ caturgṛhītam ājyaṃ gṛhītvā | mahāhavir hotā | satyahavir adhvaryuḥ | acyutapājā agnī (‥su) || acyutamanā upayaktā anādhṛṣyaś cā pratidhṛṣyaś ca yajñasyābhigadau | apāsya udgāta || vācaspate hṛdvidhe nāman || vidhema te nāma | vidhe stvam asmākaṃ nāma | vācaspatiḥ somam apāt || mā daivyas taṃ tu ścedimā manuṣyaḥ | namo dive | namaḥ pṛthivyai svāhā | vācaspataye brahmaṇa idaṃ na mama || || ❁ || || (fol. 162v8–163r3)

Colophon

iti śrīmad yajñopavītābhidhāna śrīviśvanāthasūnunā dīkṣitātaṃtena sarvopakārāya samaṃtrakaviracite prayogaratne prāyaścittāṃtānaṃtabhaṭṭīprayogaḥ samāptaḥ || śrīlakṣmīnṛsiṃhāya namaḥ || śrīrāma || śrīgajānanārpaṇam astu || śakeṃ 1665 rudhorodgārī nāma samvatsare nabhasya sitetara bhaumāṣṭamyāṃ mahokṣa ity upanāmaka bālaṃbhaṭṭātmaja rāghavenedaṃ pustakaṃ samāpitaṃ || śrīyogeśvaryai namaḥ ||

adṛṣṭadoṣān mativibhramād vā

yat kiñcid ūnaṃ likhitaṃ mayātra ||

tatsarvam āryaiḥ pariśodhanīyaṃ

kopaṃ na kuryuḥ khalu lekhanasya | 1 ||

prāg udīcyāṃ gatā rekhās caturviṃśatisaṃkhyākāḥ ||

...

pīṭhakoṇān paṃcakoṣṭhā śvetavarṇena cetasā || (fol. 163r3–11)

Microfilm Details

Reel No. B 358/13

Date of Filming 26-10-1972

Exposures 169

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 07-07-2009

Bibliography